घुणाक्षर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुणाक्षर¦ न॰ घुणकृतमक्षरम्। घुणाख्यकृमिणा काष्ठच्छेदन-द्वारेण अयत्ननिष्पादित्ते

१ वर्ण्णाफाररेखाभेदे। तत्तुल्यतयाऽस्त्यस्य अच्। तत्तुल्ये अनुद्देशेनापि किञ्चि-दभीष्टसिद्धिस्वरूपे

२ व्यायभेदे पु॰
“सकृज्जयमरेर्गी-रामन्यन्ते हि घुणाक्षरम्” राजत॰। अवैद्यजीविनांसि{??}त् घुणाक्षरवत् क्वचित्” रत्नाव॰। [Page2796-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुणाक्षर/ घुणा n. an incision in wood (or in the leaf of a book) caused by an insect and resembling somewhat the form of a letter , Ratna7v. ii , 17/18 (Prakrit ghuN'akkhara) Ra1jat. iv , 167

"https://sa.wiktionary.org/w/index.php?title=घुणाक्षर&oldid=499448" इत्यस्माद् प्रतिप्राप्तम्