घुण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण् [ghuṇ], I. 1 Ā., 6 P. (घोणते, घुणति, घुणित) To roll, whirl, stagger, reel. -II. 1 Ā. To take, receive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण् cl.6 P. णति, to go or move about , 48: cl.1 A1. घोणतेid. , xii , 4 (See. घूर्ण्, घोल्.)

"https://sa.wiktionary.org/w/index.php?title=घुण्&oldid=349636" इत्यस्माद् प्रतिप्राप्तम्