सामग्री पर जाएँ

घुण्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण्टः, पुं, (घुट्यते परिवृत्यतेऽनेन । घुट + घञर्थे कः निपातनात् मुम् च ।) गुल्फः । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण्ट¦ पु॰ घुट--क नि॰ मुम्।

१ गुल्फे शब्दमाला। स्वार्थे क। तत्रैवार्थे। हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण्ट¦ m. (-ण्टः) The ankle. E. घुट् to resist, affix क and नुम् inserted; also with कन् added घुण्टक, or without the augment घुट &c. as above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण्ट m. = घुटL.

घुण्ट टकSee. घुट.

"https://sa.wiktionary.org/w/index.php?title=घुण्ट&oldid=349641" इत्यस्माद् प्रतिप्राप्तम्