घुर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुर् [ghur], 6 P. (घुरति, घुरित)

To sound, make a noise, snore, snort; grunt (as a pig, dog &c.); कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेच्छूकरः K. P.7.

To be frightful or terrible.

To cry in distress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुर् cl.6 P. रति( aor. अघोरीत्; pf. 3. pl. जुघुरुर्; A1. जुघुरे) , to cry frightfully , frighten with cries Bhat2t2. xiv f. (See. घोर.)

"https://sa.wiktionary.org/w/index.php?title=घुर्&oldid=349800" इत्यस्माद् प्रतिप्राप्तम्