घुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुष् [ghuṣ], I. 1 P., 1 U. (घोषति, घोषयति-ते, घोषित, घुष्ट or घोषित)

To sound, make any sound or noise.

To cry or proclaim aloud, announce or declare publicly; स स पापादृते तासां दुष्यन्त इति घुष्यताम् Ś.6.22; घोषयतु मन्मथ- निर्देशम् Gīt.1; इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् H.2.84; R.9.1; Mk.1.12.

To praise.

To fill with cries, make resonant. -II. 1 Ā. (घुषते) To be beautiful or brilliant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुष् cl.1 P. घोषति(rarely A1. तेR. v , 56 , 139 ; Subj. घोषात्; pf. जुघोषJaimBr. ; 3. pl. जुघुषुर्Pa1n2. 7-2 , 23 Ka1s3. ; aor. A1. घोषि) A1. to sound RV. iv , 4 , 8 ; P. to cry or proclaim aloud , call out , announce publicly , declare , i , 139 , 8 MBh. xiii , xiv R. etc. : Caus. घोषयति(subj. 2. sg. षयस्) , to call to , invite RV. ix , 108 , 3 ; to cause to proclaim aloud MBh. i , iii ; to proclaim aloud MBh. R. etc.

घुष् cl.1 P. घोषति, to kill L.

"https://sa.wiktionary.org/w/index.php?title=घुष्&oldid=349895" इत्यस्माद् प्रतिप्राप्तम्