घूकारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूकारिः, पुं, (घूकस्य पेचकस्य अरिः शत्रुः ।) काकः । इति हेमचन्द्रः । ४ । ३८८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूकारि¦ पुंस्त्री॰

६ त॰। काके हेमच॰। तस्य पेचकवैरित्वंलोकसिद्धम्। स्त्रियां जातित्वात् वा ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूकारि¦ m. (-रिः) A crow. E. घूक an owl, and अरि an enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूकारि/ घूका m. " owl-enemy " , a crow L.

"https://sa.wiktionary.org/w/index.php?title=घूकारि&oldid=349962" इत्यस्माद् प्रतिप्राप्तम्