घूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर, य ङ ई हिंसाज्यान्योः । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं-सकं-अकं च-सेट् ।) दीर्घो । य ङ, घूर्य्यते । ई, घूर्णः । ज्यानिर्गतबहुवयो- भावः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर¦ हिंसायां सक॰ जीर्णतायाम् अक॰ दि॰ आत्म॰ सेट्। घूर्य्यते अघूरिष्ट। जुघूरे ईदित्। घूर्णः। ध्वनौच
“जुघूरेचातिभेरवम्” भट्टौ दोर्घमध्यं पठित्वातस्य ध्यन्यर्थकतां भरत आह।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर (ई) घूरी¦ r. 4th cl. (घूर्य्यते)
1. To kill, to hurt or injure.
2. To become old, to decay. सक-जीर्णतायाम् अक-दि-आ-सेट् |

"https://sa.wiktionary.org/w/index.php?title=घूर&oldid=349990" इत्यस्माद् प्रतिप्राप्तम्