सामग्री पर जाएँ

घूर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्ण, ञ श भ्रमणे । इति कविकल्पद्रुमः ॥ (तुदां- उभं-अकं-सेट् ।) ञ, घूर्णति घूर्णते । श, घूर्णती घूर्णन्ती । इति दुर्गादासः ॥ (यथा, गोः रामायणे । ४ । १५ । २५ । “स तु वाली रणगतः सालताडनविह्वलः । गुरुभारसमाक्रान्तश्चचाल च जुघूर्ण च ॥”)

घूर्णः, पुं, (घूर्णति स्वोत्पत्तिभूमौ घूर्ण्याकारेण सम्भवतीति । घूर्ण + अच् । घूर्ण्याकारेण जाय- मानत्वात् तथात्वम् ।) ग्रीष्मसुन्दरकः । इति शब्दचन्द्रिका ॥ गीमा इति भाषा ॥ (घूर्ण + भावे अच् ।) भ्रमणञ्च ॥ (विघूर्णिते, त्रि । यथा, भागवते । ७ । २ । २ । “आह चेदं रुषा घूर्णः संदष्टदशनच्छदः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्ण¦ r. and 6th cls. (घूर्णते, घूर्णति) To roll, to whirl, to turn round. भ्रमणे अक-तु-उभ-सेट्।

घूर्ण¦ m. (-र्णः)
1. A kind of potherb, (Chironia centauroides:) see ग्रीष्मसुन्दरक
2. Turning round, whirling, rolling, &c. E. घूर्ण to roll, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्ण [ghūrṇa], (also घूर्णायमान) a. Shaking, moving to and fro; तस्य हृदे विहरतो भुजदण्डघूर्णवार्घोषमङ्ग वरवारणविक्रमस्य Bhāg. 1.16.8. -र्णः Whirling, rolling. -Comp. -वायुः a whirlwind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्ण mf( आ)n. moving to and fro , shaking MBh. viii , 4712 BhP. vii , ix Caurap.

घूर्ण mf( आ)n. turning round , whirling , rolling W.

घूर्ण m. Erythraea centaureoides L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्ण वि.
(घूर् हिंसायाम् + क्त) कीटों द्वारा अनुविद्ध (खाया हुआ वृक्ष), भा.श्रौ.सू. 7.1.1०

"https://sa.wiktionary.org/w/index.php?title=घूर्ण&oldid=478258" इत्यस्माद् प्रतिप्राप्तम्