घूर्णन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्णनम्, क्ली, (घूर्ण + भावे ल्युट् ।) भ्रमणम् । तत्- पर्य्यायः । चक्रावर्त्तः २ भ्रमः ३ भ्रान्तिः ४ भ्रमिः ५ घूर्णिः ६ । इति हेमचन्द्रः । ६ । १५५ ॥ (यथा, गीतगोविन्दे । ९ । ११ । “अन्तर्मोहनमौलिर्घूर्णनचलन्मन्दारविस्रंसन- स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गी- दृशाम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्णन¦ n. (-नं) Revolving, whirling turning round. E. घूर्ण to whirl, भावे ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्णनम् [ghūrṇanam] ना [nā], ना [घुण्-भावे-ल्युट्] Shaking, reeling, whirling or turning round, revolving; मौलिघूर्णनचलत् Gīt.9; घूर्णनामात्रपतनभ्रमणादर्शनादिकृत् S. D.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्णन n. moving to and fro , shaking Naish. v , 126 Gi1t. ix , 11

"https://sa.wiktionary.org/w/index.php?title=घूर्णन&oldid=350004" इत्यस्माद् प्रतिप्राप्तम्