घूर्ण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्ण् [ghūrṇ], 1 Ā., 6. P. [घूर्णते, घूर्णति, घूर्णित] To roll about, move to and fro, whirl, turn round, shake, reel, stagger; योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपूंषि वपूंषि Śi.1.32; भयात्केचिदघूणिषुः Bk.15.32,118; Śi.11.18; अद्यापि तां सुरतजागरघूर्णमानाम् Ch. P.5; भूपालाः कमलाविलासमदिरोन्मील- न्मदाघूर्णिताः Bv.4.42. -Caus. (घूर्णयति-ते) To cause to shake, reel or roll about; नयनान्यरुणानि घूर्णयन् Ku.4.12; Śi.2.16; Bh.1.89 (with prepositions like आ, वि the root retains the same meaning).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घूर्ण् cl.1 P. A1. र्णति, ते( perf. जुघूर्णेKatha1s. ciii ) , to move to and fro , shake , be agitated , roll about MBh. R. iv Katha1s. Caurap. : Caus. र्णयति, to cause to move to and fro or shake Kum. iv , 12 Bhartr2. i , 88 Maha1n. ( Pass. p. घूर्ण्यमान).

"https://sa.wiktionary.org/w/index.php?title=घूर्ण्&oldid=350053" इत्यस्माद् प्रतिप्राप्तम्