घृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृ, सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- अनिट् ।) घरति तरुं मेघः । इति दुर्गादासः ॥

घृ, क सेके । छादने । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-अनिट् ।) क, घारयति । इति दुर्गा- दासः ॥

घृ, र लि भासि । सेके । इति कविकल्पद्रुमः ॥ (ह्वां-परं-अकं-अनिट् ।) र वैदिकः । लि, जघर्त्ति घृतं दीप्यते क्षरति वेत्यर्थः । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृ¦ सेके भ्वा॰ पर॰ सक॰ अगिट्। घरति अघार्षीत्। जघार

घृ¦ सेके छादने च चु॰ उभ॰ सक॰ मेट्। घारयति ते अजी-घरत त। घारयां बभूव आस चकार चक्रे। घारितः। आ + समन्तात्सेके आधारः। तच्छब्दे

६२

५ दृश्यम्।
“प्रणीत पृषदाज्याभिघारघोरा” वीरच॰। [Page2798-a+ 38]

घृ¦ भासे अक॰ सेके सक॰ जु॰ पर॰ अनिट्। जिघर्त्ति अ-घार्षीत्। अय वैदिकः। घर्मः (दीप्तः)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृ¦ r. 1st, 3rd and 10th cls. (घरति जिघर्त्ति and घरयति)
1. To sprinkle, to wet or moisten.
2. To drop or distil.
3. To shine. भासे-अक-सेके-सक- भ्वा-जु-पर अनिट् घृ सेके छादने च चु-उभ-सक-सेट् | [Page256-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृ [ghṛ], I. 1 P. (घरति, घृत) To sprinkle. -II. 1 U. (घारयति-ते, घारित) To sprinkle over, wet, moisten; जिघर्म्यग्निं हविषा घृतेन Rv.2.1.4. -III. 3 P. (जिघर्ति)

To shine. -IV. 5 U. (घृणोति, घृणुते)

To shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृ cl.3 P. जिघर्ति( cl.1. घरतिDha1tup. xxii , 40 ) , to besprinkle , wet , moisten RV. ii , 10 , 4 Pa1n2. 7-4 , 78 Ka1s3. : Caus. (or cl.10 P. ) घारयतिid. Dha1tup. xxxii , 107.

घृ cl.3 P. जिघर्ति, to shine , burn Dha1tup. xxv , 14 : cl.5. (or cl.8. fr. घृण्) P. A1. घृणोति, णुतेor घर्णोति, णुतेid. , xxx , 7 .

"https://sa.wiktionary.org/w/index.php?title=घृ&oldid=350090" इत्यस्माद् प्रतिप्राप्तम्