घृणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणा, स्त्री, (घ्रियते सिच्यते हृदयमनया । । घृ सेके + बाहुलकात् नक् स्त्रियां टाप् । दयारसेन हि हृदयं सिक्तमिवार्द्रं भवतीति तथात्वम् ।) करुणा । (यथा, किरातार्ज्जुनीये । १५ । १३ । “मन्दमस्यन्निषुलतां घृणया मुनिरेष वः । प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥” * ॥ घ्रियते आच्छाद्यते गुणादिकमनयेति ।) जुगुप्सा । तत्पर्य्यायः । अर्त्तनम् २ ऋतीया ३ हृणीया ४ । इत्यमरः । ३ । २ । ३२ ॥ रीज्या ५ हृणिया ६ ह्रिणीया ७ ह्रणीया ८ । इति तट्टीका ॥ (यथा, रघुः । ११ । १७ । “तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणा स्त्री।

करुणरसः

समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त

1।7।18।1।5

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

घृणा स्त्री।

जुगुप्सनम्

समानार्थक:अर्तन,ऋतीया,हृणीया,घृणा,किम्

3।2।32।2।4

उपशायो विशायश्च पर्यायशयनार्थकौ। अर्तनं च ऋतीया च हृणीया च घृणार्थकाः॥

पदार्थ-विभागः : , क्रिया

घृणा स्त्री।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

3।3।51।2।2

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः। तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणा¦ स्त्री घृ--सेके नक्।

१ कारुण्ये--दयायां कारुण्येन हिहृदयं सिक्तमिवार्द्रं भवतीति तस्य तथात्वम्।
“मन्द-मस्यन्निषुलतां घृणया मुनिरेष वः” किरा॰।
“इत्थङ्गतेगतघृणः किमयं विधत्ताम्” रघुः

२ जुगुप्सायां निन्दा-या{??} अमरः
“तां विलोक्य वनिताबधे घृणाम्”
“प्राग-{??}त घृणा ततो मही” इति च रघुः।
“अधारिपद्मेषु तदङ्व्रिणा घृष्णा” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणा¦ f. (-णा)
1. Reproach, blame, censure, &c.
2. Compassion, tender- ness, pity. E. घृण् to shine, अङ् and टाप् affixes, or घृ to sprinkle, with नक् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणा [ghṛṇā], [घृ-नक्]

Compassion, pity, tenderness; तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः R.11.17;9.81; Ki.15.13.

Disgust, aversion, contempt; तत्याज तोषं परपुष्टघुष्टे घृणां च वीणाक्वणिते वितेने N.3.6;1.2; R.11. 65.

Reproach, censure. -Comp. -अर्चिः m. fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणा f. a warm feeling towards others , compassion , tenderness MBh. iii , v R. Ragh. BhP.

घृणा f. aversion , contempt (with loc. ) Naish. i , 20 ; iii , 60

घृणा f. horror , disgust Ka1d. vii , 199 and 236 Hcar. v , 186

घृणा f. a kind of cucumber Gal. (See. निर्-, हृणीया.)

घृणा f. of णSee.

"https://sa.wiktionary.org/w/index.php?title=घृणा&oldid=499452" इत्यस्माद् प्रतिप्राप्तम्