घृणालु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणालु¦ त्रि॰ घृणा + बा॰ आलुच्। कृपायुक्ते
“निष्पादितश्चकार्त्स्न्येन भगवद्भिर्वृणालुभिः” भाग॰

४ ।

२२ ।

४१ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणालु [ghṛṇālu], a. Compassionate, merciful, tender-hearted; निष्पादितश्च कार्त्स्न्येन भगवद्भिर्घृणालुभिः Bhāg.4.22.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणालु mfn. compassionate BhP. iv , 22 , 43.

"https://sa.wiktionary.org/w/index.php?title=घृणालु&oldid=499453" इत्यस्माद् प्रतिप्राप्तम्