घृतकुमारिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृतकुमारिका, स्त्री, (घृतेन घृतसदृशरसेन कुमारिका मुन्दरी बालिकेव वा । गृहपाल्य- लात् तथात्वम् ।) घृतकुमारी । इति भाव- प्रकाशः ॥ (यथास्थाः पर्य्यायाः । “कुमारी गृहकन्या च कन्या घृतकुमारिका ॥” गुणाश्च यथा, -- “कुमारी भेदिनी शीता तिक्ता नेत्र्या रसायनी । मधुरा बृंहणी बल्या वृष्या वातविषप्रनुत् ॥ गुल्मप्लीहयकृद्वृद्धिकफज्वरहरी हरेत् । ग्रन्थ्यग्निदग्धविस्फोटपित्तरक्तत्वगामयान् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृतकुमारिका/ घृत--कुमारिका f. " ghee-virgin " , Aloe indica (supposed to resemble a virgin in delicacy) Bhpr. v , 3 , 282.

"https://sa.wiktionary.org/w/index.php?title=घृतकुमारिका&oldid=350205" इत्यस्माद् प्रतिप्राप्तम्