घृताची

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृताची, स्त्री, (घृतेन अमृतेन अञ्चति तृप्तिं गच्छ- तीति । अन्च + क्विप् । नलोपे स्त्रियां ङीप् । सर्व्वथा मनुष्याहारवर्ज्जितानां देवजातीनां ह्यमृतमयघृतभोजनं महाभारतपुराणादिप्रसि- द्धम् ।) अप्सरोविशेषः । इति हलायुधः ॥ (यथा, विष्णुपुराणे । १ । ९ । १०१ । “घृताचीप्रमुखा ब्रह्मन् ननृतुश्चाप्सरोगणाः ॥” गायत्त्रीस्वरूपा महादेवी । यथा, देवीभाग- वते । १२ । ६ । ४६ । “घनारिमण्डला घूर्णा घृताची घनवेगिनी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृताची स्त्री।

घृताचीनामाप्सरा

समानार्थक:घृताची

1।1।52।2।1

स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। घृताची मेनका रम्भा उर्वशी च तिलोत्तमा। सुकेशीमञ्जुघोषाद्याः कथ्यम्तेऽप्सरसो बुधैः। हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृताची¦ स्त्री घृतमुदकं कारणतयाऽञ्चति अन्च--क्विप्नलोपे स्त्रियां ङीप् पूर्बाणोदीर्घश्च।

१ अप्सरोभेदे तस्याअद्भ्योजातत्वात् तथात्वम्। घृतस्थलाशब्दे दृश्यम्। सा च पौरवरौद्राश्वनृपस्य परिग्रहेदश पुत्रान् कन्याश्चदशं। सुषुवे यथा हरिवं॰

३१ अ॰।
“रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनयः। ऋचेयुःप्रथमस्तेषां कृकणेयुस्तथैवच। कक्षेयुः स्थण्डिलेयुश्चसन्नतेयुस्तथैवच। दशार्णेयुर्जलेयुश्च स्थलेयुश्च महा-वलः। वननित्योवनेयुश्च पुत्रिकाश्च दश स्त्रियः। रुद्राशूष्ट्रा च भद्रा च मलदा मलहा तथा। स्थलदा चैवराजेन्द्र! नलदा सुरसाऽपि चा। तथा गोचपला चस्त्री रत्नकूटा च ता दश”।

२ रात्रौ निघ॰ तस्याः सोमरश्मिजादिशिशिरजलभूय-स्त्वात् तथात्वम्। घृतमाज्यमञ्चति प्राप्तोति।

३ घृत-प्राप्तरि त्रि॰ स्त्रियां ङीप्।
“घृताच्यसि जुहूर्नाम्ना” यजु॰

२ ।

६ ।

४ उदकयुक्ते त्रि॰ स्त्रियां ङीप्। ईं वहन्तिसूर्य्यं घृताचीः” ऋ॰

७ ।

६० ।


“घृताचीः उदकवत्यः” भा॰। घृतं दीप्तं रूपमञ्चति।

५ दीप्तरूपवति त्रि॰स्त्रियां ङीप् पूर्ववत् सर्वम्।
“स विश्वाचीरमिचष्टेघृताचीः” ऋ॰

१० ।

१३

९ ।

२ ।
“घृताचोर्दीप्तरूपवतीः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृताची¦ f. (-ची) One of the Apsaras or courtezans of Swarga. E. घृत ghee, अञ्च to worship, क्विप् and ङीप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृताची [ghṛtācī], a.

Greasy, abounding in ghee.

Containing water.

Shining. -f.

Night.

N. of Sarasvatī.

N. of an apsaras; N.2.19 (the following are the principal nymphs of Indra's heaven; घृताची मेनका रम्भा उर्वशी च तिलोत्तमा । सुकेशी मञ्जुघोषाद्याः कथ्यन्ते$- प्सरसो बुधैः). -Comp. -गर्भसंभवा large cardamoms.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृताची/ घृता f. (fr. 2. अञ्च्Pa1n2. 6-3 , 95 Va1rtt. 2 Pat. )abounding in ghee , filled with ghee , sprinkling ghee , shining with ghee RV. AV. ix , 1 , 4 A1s3vGr2. ii , 10 , 6

घृताची/ घृता f. ( scil. जुहू)the sacrificial ladle (with which the ghee is taken up , poured out , etc. ) RV. AV. xiii , 1 , 27

घृताची/ घृता f. " dewy " , the night AV. xix , 48 , 6 Naigh. i , 7

घृताची/ घृता f. " shining like grease " , a kind of serpent AV. x , 4 , 24

घृताची/ घृता f. N. of an अप्सरस्(loved by भरद्-वाज[ MBh. i , 5103 ff. ] or व्यास[xii , 12188 ff.] or by विश्वा-मित्र[ R. iv , 35 , 7 ] ; wife of प्रमतिand mother of रुरु[ MBh. i , 871 ; xiii , 2004 ] or wife of रौद्रा-श्व[ Hariv. 1658 BhP. ix , 20 , 5 ] or of कुश-नाभ[ R. i , 34 , 11 ])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Apsaras, mother of ten sons through Rau- द्राश्व; (भद्राश्व-म्। प्।); presiding over the month of Tapas; फलकम्:F1: भा. IX. २०. 5; XII. ११. ३९; Vi. I. 9. १०३; Br. II. २३. १३; Br. III. 7. १५. M. ४९. 4; वा. ६९. ४९; ७०. ६८.फलकम्:/F in the sun's chariot in the आश्वयुज month; फलकम्:F2: Vi. II. १०. ११.फलकम्:/F with the शरत् Sun. फलकम्:F3: Br. IV. ३३. १९; वा. ५२. १३.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GHṚTĀCĪ :

1) General. She was an exceptionally beautiful apsarā woman, and she revelled in disturbing the peace of the sages and becoming mother of children by them. Ghṛtācī, who succeeded in breaking the penance of the sages like Kuśanābha, Vyāsa and Bharadvāja occupied a very prominent position among apsarā women.

2) Śuka, the son of Vyāsa. Vyāsa longed very much to have a son. Ultimately, after receiving instruction and advice from Nārada, he reached the peaks of Mahāmeru and worshipped Mahādeva and Mahādevī for one year with the one-syllabled mantra OM which is the very seed of word. By now the great tejas (effulgence) of Vyāsa lighted up the whole world and Indra got ner- vous and upset. The great Lord Śiva appeared on the scene and blessed Vyāsa that he will have a son who would become a very wise man, very much interested in helping others, and very famous also. Vyāsa returned gratified to his āśrama. One day, while in the process of preparing the sticks for producing fire, thoughts about a son passed through his mind. Fire is produced by the rubbing of two sticks. But, he thought, how could he who had no wife, become the father of a son? While immersed in such thoughts he saw Ghṛtācī standing near him, herself having come along the sky. Vyāsa did not like the presence of Ghṛtācī. Fearing the curse of Vyāsa she assumed the form of a parrot and flew away.

The beauty of Ghṛtācī as also the flight of the parrot kindled erotic feelings in Vyāsa and seminal emission occurred. The semen fell on the stick used for produc- ing fire, and without knowing the fact he went on using the sticks for producing fire. And, then did appear from it a son of divine lustre. That son became reputed in later years as sage Śuka. (Devī Bhāga- vata, Prathama Skandha).

3) Two children by Bharadvāja. Once sage Bharadvāja was taking his bath in the Gaṅgā, Ghṛtācī also came to bathe. On the banks of the river her clothes caught something and were removed from their position. The sight of it caused seminal emission to the Sage. The semen thus emitted was kept in a Droṇa, (bamboo cup) and when it was due the Droṇa broke and out of it came a child. It was this child which, in later years, became so very famous as the great Droṇācārya. (Ādi Parva, Chapter 149). On another occasion also, the sight of Ghṛtācī caused emission in Bharadvāja, and Śrutāvatī or Śruvāvatī was the noble daughter born out of it. (Śalya Parva, Chapter 48, Verse 63).

Hundred daughters of Kuśanābha. Kuśanābha, son of Kuśa was a saintly king. Once Kuśanābha fell in love with Ghṛtācī and a hundred daughters were born to him of her. Once Wind-God felt enamoured of the hundred girls, but they refused to satisfy his desire. So he cursed them to become crooked or bent down in body. Later on, Brahmadatta, son of the sage Cūli, straightened their bodies and married them. (Vālmīki Rāmāyaṇa, Bāla Kāṇḍa, Canto 32).

5) Birth of Ruru. On another occasion Ghṛtācī attract- ed and subjugated a King called Pramati. Ruru was the son born to Pramati by Ghṛtācī.

6) Other information. (1) Once Ghṛtācī pleased Sage Aṣṭāvakra, who introduced her into Kubera's assembly. (Anuśāsana Parva, Chapter 19, Verse 44).

(2) Ghṛtācī danced at the birthday celebrations of Arjuna. (Ādi Parva, Chapter 122, Verse 65).

(3) A daughter called Citrāṅgadā was born to Viśvakar- man by Ghṛtācī. (See under Viśvakarmā).

(4) A daughter called Devavatī was born to Ghṛtācī. (See under Devavatī).


_______________________________
*9th word in left half of page 291 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=घृताची&oldid=499457" इत्यस्माद् प्रतिप्राप्तम्