सामग्री पर जाएँ

घृष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृष् [ghṛṣ], I P. (घर्षति, घृष्ट)

To rub, strike against; अद्यापि तत्कनककुण्डलघृष्टमास्यम् Ch. P.11; Pt.1.144.

To brush, furbish, polish.

To crush, grind, pound; द्रौपद्या ननु मत्स्यराजभवने घृष्टं न किं चन्दनम् Pt.3.175.

To compete, rival (as in संघर्ष q. v.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृष् = हृष्L.

घृष् cl.1 P. घर्षति( ind.p. घृष्ट्वा; Pass. घृष्यते) , to rub , brush , polish Sus3r. Pan5cat. Ca1n2. Subh. ; to grind , crush , pound Pan5cat. ; A1. to rub one's self MBh. iii , 17228 : Caus. घर्षयति, to rub , grind Das3. xi , 176.

"https://sa.wiktionary.org/w/index.php?title=घृष्&oldid=499458" इत्यस्माद् प्रतिप्राप्तम्