घृष्वि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृष्विः, पुं स्त्री, (घर्षति इति । घृष संघर्षे + “कृविघृष्विच्छवीति ।” उणां । ४ । ५६ । इति क्विन्प्रत्ययेन निपातनात् सिद्धः ।) शूकरः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (भावे + क्विन् । घर्षणम् । यथा, ऋग्वेदे । १ । ३७ । ४ । “प्रवः शर्द्धाय घृष्वये ।” “घृष्वये शत्रुघर्षण- युक्ताय ।” इति भाष्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृष्वि¦ पुंस्त्री घर्षति भूमिं तुण्डेन घृष--क्विन् कृविघृष्वि छवी-त्यादि उ॰ नि॰ न वलोपः।

१ वराहे

२ घर्षणशीले त्रि॰।
“मदन्ति वीरा विदथेषु थृष्वयः” ऋ॰

१ ।

८५ ।

१ ।
“प्र वःशर्द्धाय थृष्वये”

१ ।

३७ ।

४ ।
“घृष्वये शत्रु घर्षणयुक्ताय” भा॰।
“क्रीडन्ति क्रीडा विदथेषु घृष्वयः”

१ ।

१६

६ ।

२ । एवं सर्वत्रघृष्विशब्दस्य इदन्तत्वेन प्रयोगदर्शनात् क्विन्प्रत्ययान्तत्वेवनिष्पन्नत्वात् कृष्विर्वराह इति सि॰ कौ॰ उक्तेश्च शब्दक॰थृष्वत्शब्दस्य नान्तत्वकल्पनं प्रामादिकमेव। स्त्रियांवा ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृष्वि¦ mf. (-ष्विः-ष्वी) A hog. E. घृष् to rub, Unadi affix क्विन् घर्षति भूमिं तुण्डेन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृष्विः [ghṛṣviḥ], A hog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृष्वि mfn. id. RV.

घृष्वि m. = ष्टि, a hog Un2. iv , 56.

"https://sa.wiktionary.org/w/index.php?title=घृष्वि&oldid=499459" इत्यस्माद् प्रतिप्राप्तम्