घोट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोटः, पुं, स्त्री, (घोटते परिवर्त्तते इति । घुट परि- वर्त्तने + पचाद्यच् ।) घोटकः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोट(क)¦ पु॰ घुट--अच् ण्वुल् वा। अश्वे। तस्य भुति-वेष्टनाकारेण चेष्टनात्तथात्वम्। स्त्रियां जातित्वात् ङीष्।
“घोटी ह्येपा बिकृतविरुतं तु हेतुहीनं हसन्ती” सा॰ द॰। तल्लक्षणादि अश्वशब्दे

४९

८ पृ॰ दृश्यम्” भा॰। [Page2802-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोट¦ m. (-टः) a horse: see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोटः [ghōṭḥ] घोटकः [ghōṭakḥ], घोटकः A horse; शाटीहाटक घोटक स्फुटघटाटोपाय तुभ्यं नमः Udb.; यद्येको$पि बलात्तुरुष्कयवनेष्वारूढघोटो भटः Viś. Guṇā.163. -Comp. -अरिः a buffalo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोट m. (See. घुट्)a horse A1pS3r. xv , 3 , 12

घोट m. the beard Gal.

"https://sa.wiktionary.org/w/index.php?title=घोट&oldid=499460" इत्यस्माद् प्रतिप्राप्तम्