घोर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोरम्, क्ली, (हन्यते वध्यतेऽनेनेति । हन् + “हन्ते रच् घुर् च ।” उणां । ५ । ६४ । इति अच् धातोर्घुरादेशश्च ।) विषम् । इति राजनिर्घण्टः ॥

घोरः, पुं, (घोरयति भयानकरसनिमित्तीभव- तीति । घुर + अच् । यद्वा, हन्ति विनाशयति रुद्ररूपेण इति । हन वधे + “हन्तेरच् धुर् च ।” उणां । ५ । ६४ । इति अच् धातोर्घुरा- देशञ्च ।) शिवः । भयानके त्रि । इति हेम- चन्द्रः ॥ (यथा, मनुः । १२ । ५४ । “बहून् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् । संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर वि।

भयानकरसः

समानार्थक:भैरव,दारुण,भीषण,भीष्म,घोर,भीम,भयानक,भयङ्कर,प्रतिभय

1।7।20।1।4

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर¦ न॰ घुर--अच्।

१ विषे राजनि॰

२ भयानके त्रि॰ हेम॰। घोणाशब्दे उदा॰।
“शिवाथोरस्वनां पश्चात्” रघुः।
“घोरेऽस्मिन् भूतसंसारे” मनुः।
“घोररावां महारौद्रीम्” कालीध्यानम्।

३ शिवे पु॰
“घोराय घोररूपाय घोर-घोरतराय च” भा॰ शा॰

२८

६ अ॰ शिवस्तोत्रे।
“नमोवःपितरोघोराः” यजु॰



३२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर¦ r. 1st cl. (घोरति) To go as a horse.

घोर¦ mfn. (-रः-रा-रं) Frightful, horrible, terrific. m. (-रः) A name of SHIVA. f. (-रा) Night. n. (-रं)
1. Horror, horribleness.
2. Poison. E. घुर् to be frightful, affix अच or गुर् substituted for हन् to injure or kill, and अच् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर [ghōra], a. [घर्-अच् Uṇ.5.64]

Terrific, frightful, horrible, awful; शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम् R.12.39; or तत्किं कर्मणि घोरे मां नियोजयसि केशव Mb.; घोरं लोके वितत- मयशः U.7.6; Ms.1.5;12.54.

Violent, vehement.

Ved. Venerable, awful, sublime.

Unsteady, displeasing; शान्ता घोराश्च मूढाश्च Sāṅ. K.38. -रः N. of Śiva. -रा Night.

रम् Horror, awfulness; अथापि मे$- विनीतस्य क्षात्रं घोरमुपेयुषः Bhāg.4.8.36.

Poison.

Venerableness; Vāj.2.32.

Magic formulæ and charms; मा नो घोरेण चरताभि धृष्णु Rv.1.34.14.

Saffron.-Comp. -आकृति, -दर्शन a. frightful in appearance, terrific, hideous.

(नः) an owl.

a hyena. -घुष्यम् bell-metal. -घोरतरः Śiva. -पुष्पम् brass. -रासनः, -रासिन्, -वाशनः -वाशिन् m. a jackal. -रूपः an epithet of Śiva. -a. of a frightful appearance; Ms.7.121.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर mf( आ)n. (See. घुर्)venerable , awful , sublime (gods , the अङ्गिरस्, the ऋषिs) RV. AV. ii , 34 , 4

घोर mf( आ)n. terrific , frightful , terrible , dreadful , violent , vehement (as pains , diseases , etc. ) VS. AV. TS. ii S3Br. xii etc. (in comp. , g. काष्ठा-दि)

घोर m. " the terrible " , शिवL. (See. -घोरतर)

घोर m. N. of a son of अङ्गिरस्S3a1n3khBr. xxx , 6 A1s3vS3r. xii , 13 , 1 ChUp. MBh. xiii , 4148

घोर m. N. of a cucurbitaceous plant L.

घोर m. ( scil. गति)N. of one of the 7 stations of the planet Mercury VarBr2S. vii , 8 and 11

घोर n. venerableness VS. ii , 32

घोर m. awfulness , horror AV. S3Br. ix Kaus3. BhP. iv , 8 , 36 Gobh. ii , 3 Sch.

घोर m. " horrible action " , magic formulas or charms RV. x , 34 , 14 A1s3vS3r. S3a1n3khS3r. R. i , 58 , 8

घोर m. a kind of mythical weapon MBh. v , 3491

घोर m. poison L.

घोर m. saffron L. (See. धीरand गौर).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the २५थ् kalpa. M. २९०. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ghora : nt.: Name of a missile.

One of the eight missiles known to Arjuna 5. 94. 38-40; for the effects produced by it see Akṣisaṁtarjana.


_______________________________
*5th word in right half of page p103_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ghora : nt.: Name of a missile.

One of the eight missiles known to Arjuna 5. 94. 38-40; for the effects produced by it see Akṣisaṁtarjana.


_______________________________
*5th word in right half of page p103_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=घोर&oldid=499463" इत्यस्माद् प्रतिप्राप्तम्