सामग्री पर जाएँ

घोर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोरम्, क्ली, (हन्यते वध्यतेऽनेनेति । हन् + “हन्ते रच् घुर् च ।” उणां । ५ । ६४ । इति अच् धातोर्घुरादेशश्च ।) विषम् । इति राजनिर्घण्टः ॥

घोरः, पुं, (घोरयति भयानकरसनिमित्तीभव- तीति । घुर + अच् । यद्वा, हन्ति विनाशयति रुद्ररूपेण इति । हन वधे + “हन्तेरच् धुर् च ।” उणां । ५ । ६४ । इति अच् धातोर्घुरा- देशञ्च ।) शिवः । भयानके त्रि । इति हेम- चन्द्रः ॥ (यथा, मनुः । १२ । ५४ । “बहून् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् । संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर वि।

भयानकरसः

समानार्थक:भैरव,दारुण,भीषण,भीष्म,घोर,भीम,भयानक,भयङ्कर,प्रतिभय

1।7।20।1।4

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर¦ न॰ घुर--अच्।

१ विषे राजनि॰

२ भयानके त्रि॰ हेम॰। घोणाशब्दे उदा॰।
“शिवाथोरस्वनां पश्चात्” रघुः।
“घोरेऽस्मिन् भूतसंसारे” मनुः।
“घोररावां महारौद्रीम्” कालीध्यानम्।

३ शिवे पु॰
“घोराय घोररूपाय घोर-घोरतराय च” भा॰ शा॰

२८

६ अ॰ शिवस्तोत्रे।
“नमोवःपितरोघोराः” यजु॰



३२ ।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर¦ r. 1st cl. (घोरति) To go as a horse.

घोर¦ mfn. (-रः-रा-रं) Frightful, horrible, terrific. m. (-रः) A name of SHIVA. f. (-रा) Night. n. (-रं)
1. Horror, horribleness.
2. Poison. E. घुर् to be frightful, affix अच or गुर् substituted for हन् to injure or kill, and अच् Unadi aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर [ghōra], a. [घर्-अच् Uṇ.5.64]

Terrific, frightful, horrible, awful; शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम् R.12.39; or तत्किं कर्मणि घोरे मां नियोजयसि केशव Mb.; घोरं लोके वितत- मयशः U.7.6; Ms.1.5;12.54.

Violent, vehement.

Ved. Venerable, awful, sublime.

Unsteady, displeasing; शान्ता घोराश्च मूढाश्च Sāṅ. K.38. -रः N. of Śiva. -रा Night.

रम् Horror, awfulness; अथापि मे$- विनीतस्य क्षात्रं घोरमुपेयुषः Bhāg.4.8.36.

Poison.

Venerableness; Vāj.2.32.

Magic formulæ and charms; मा नो घोरेण चरताभि धृष्णु Rv.1.34.14.

Saffron.-Comp. -आकृति, -दर्शन a. frightful in appearance, terrific, hideous.

(नः) an owl.

a hyena. -घुष्यम् bell-metal. -घोरतरः Śiva. -पुष्पम् brass. -रासनः, -रासिन्, -वाशनः -वाशिन् m. a jackal. -रूपः an epithet of Śiva. -a. of a frightful appearance; Ms.7.121.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोर mf( आ)n. (See. घुर्)venerable , awful , sublime (gods , the अङ्गिरस्, the ऋषिs) RV. AV. ii , 34 , 4

घोर mf( आ)n. terrific , frightful , terrible , dreadful , violent , vehement (as pains , diseases , etc. ) VS. AV. TS. ii S3Br. xii etc. (in comp. , g. काष्ठा-दि)

घोर m. " the terrible " , शिवL. (See. -घोरतर)

घोर m. N. of a son of अङ्गिरस्S3a1n3khBr. xxx , 6 A1s3vS3r. xii , 13 , 1 ChUp. MBh. xiii , 4148

घोर m. N. of a cucurbitaceous plant L.

घोर m. ( scil. गति)N. of one of the 7 stations of the planet Mercury VarBr2S. vii , 8 and 11

घोर n. venerableness VS. ii , 32

घोर m. awfulness , horror AV. S3Br. ix Kaus3. BhP. iv , 8 , 36 Gobh. ii , 3 Sch.

घोर m. " horrible action " , magic formulas or charms RV. x , 34 , 14 A1s3vS3r. S3a1n3khS3r. R. i , 58 , 8

घोर m. a kind of mythical weapon MBh. v , 3491

घोर m. poison L.

घोर m. saffron L. (See. धीरand गौर).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the २५थ् kalpa. M. २९०. 9.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ghora : nt.: Name of a missile.

One of the eight missiles known to Arjuna 5. 94. 38-40; for the effects produced by it see Akṣisaṁtarjana.


_______________________________
*5th word in right half of page p103_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ghora : nt.: Name of a missile.

One of the eight missiles known to Arjuna 5. 94. 38-40; for the effects produced by it see Akṣisaṁtarjana.


_______________________________
*5th word in right half of page p103_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=घोर&oldid=499463" इत्यस्माद् प्रतिप्राप्तम्