सामग्री पर जाएँ

घोली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोली, स्त्री, पत्रशाकविशेषः । तत्पर्य्यायः । घोलिका २ घोलिः ३ कलन्धुः ४ कुवकालुका ५ । क्षेत्र- जाताया अस्या गुणाः । लवणत्वम् । रुचिकारि- त्वम् । अम्लत्वम् । वातकफनाशित्वञ्च ॥ आराम- धोलिकागुणाः । अम्लत्वम् । रूक्षत्वम् । रुच्यत्वम् । वायुनाशित्वम् । पित्तश्लेष्मकारित्वञ्च । सूक्ष्माया जीर्णज्वरनाशित्वम् । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोली f. purslain L. (See. अरण्य-, क्षुद्र-, and वन-घोली.)

"https://sa.wiktionary.org/w/index.php?title=घोली&oldid=351262" इत्यस्माद् प्रतिप्राप्तम्