घोषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषः, पुं, (घोषन्ति शब्दायन्ते गावो यस्मिन् । घुषिर् विशब्दने + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) आभीरपल्ली । (यथा, रघुः । १ । ४५ । “हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥” घोषति शब्दायते इति । घुष + कर्त्तरि अच् ।) गोपालः । (घुष + भावे घञ् ।) ध्वनिः । (यथा, मनुः । ७ । २२५ । “तत्र भुक्त्वा पुनः किञ्चित् तूर्य्यघोषैः प्रहर्षितः । संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥”) घोषकलता । कांस्यम् । मेघशब्दः । इति मेदिनी । षे । ११ ॥ मशकः । इति त्रिकाण्ड- शेषः ॥ (वर्णोच्चारणवाह्यप्रयत्नविशेषः । यदुक्तं शिक्षायाम् । २० । “संवृतं मात्रिकं ज्ञेयं विवृतं तु द्बिमात्रिकम् । घोषा वा संवृताः सर्व्वे अघोषा विवृताः स्मृताः ॥”) कायस्थादीनां पद्धतिविशेषः । (यथा, कुलदीपि- कायाम् । “वसुवंशे च मुख्यौ द्वौ नाम्ना लक्षणपूषणौ । घोषेषु च समाख्यातश्चतुर्भुजमहाकृती ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषः [ghōṣḥ], [घुष्-भावे घञ्]

Noise, tumult, cry or sound in general; स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् Bg.1.19; so रथ˚, तूर्य˚, शङ्ख˚ &c.

The thundering of clouds; स्निग्ध गम्भीरघोषम् Me.64 (v.l.).

Proclamation.

Rumour, report; दुःशासुरागादिति घोष आसीत् Rv.1. 33.1.

A herdsman; see घोषवृद्ध below.

A hamlet, station of cowherds; Bhāg.5.5.3; विहार- भूमेरभिघोषमुत्सुकाः Ki.4.31; गङ्गायां घोषः K. P.2; घोषादा- नीय Mk.7.

(In gram.) The soft sound heard in the articulation of the soft consonants; Rv. Pr.13.5.

A Kāyastha (one of the writer class).

A vowel.

A gnat, mosquito.

An epithet of Śiva.

Recitation, the sound of prayers; सदसि निबिडचैत्यब्हह्मघोषैः पुरस्तात् Mk.1.12.

An ornament that makes a tinkling sound. घोषप्रघोषरुचिरम् Bhāg.1.8.22. -षम् Bell-metal. -Comp. -यात्रा walk or procession to the stations of the herdsmen. ˚पर्वन् N. of chapters 236-257 of the वनपर्व in Mb. -वर्णः a. sonant letter. -वृद्धः an elder at a station of herdsmen; हैयङ्गवीनमादाय घोषवृद्धानुप- स्थितान् R.1.45.

"https://sa.wiktionary.org/w/index.php?title=घोषः&oldid=351276" इत्यस्माद् प्रतिप्राप्तम्