घोषक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषकः, पुं, (घोष एव । घोष + संज्ञायां कन् ।) घोषालता । तत्पर्य्यायः । धामार्गवः २ । इत्य- मरः । २ । ४ । ११७ ॥ घोषकाकृतिः ३ आदानी ४ देवदानी ५ तुरङ्गकः ६ घोषः ७ घोषालता ८ । इति शब्दरत्नावली ॥ कोषकालः ९ । इति जटाधरः ॥ महांश्चेत् हस्तिघोषातकी ॥ * ॥ पीतघोषायाः पर्य्यायः । घामार्गवः १ पीत- घोषा २ राजघोषातकी ३ कर्कोटकी ४ महा- जाली ५ क्ष्वेडः ६ कोषफला ७ कोषातकी ८ । इति च जटाधरः ॥ * ॥ श्वेतघोषायाः पर्य्यायः । घोषातकी १ मृदङ्गी २ जालिनी ३ कृतवेधकः ४ श्वेतपुष्पा ५ आकृतिच्छत्रा ६ ज्योत्स्ना ७ इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषक पुं।

घोषवल्ली

समानार्थक:धामार्गव,घोषक

2।4।117।2।2

गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका। धामार्गवो घोषकः स्यान्महाजाली स पीतकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषक¦ पु॰ घोष + स्वार्थे क। धामार्पगवे घोषातकीलतायाम्अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषक¦ m. (-कः)
1. A cryer, a proclaimer.
2. G'hosha, described as a cree- king plant, (Luffa pentangula, &c.) E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषकः [ghōṣakḥ], [घोष स्वार्थे क] A crier, proclaimer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषक m. ifc. a crier , proclaimer( e.g. पटह-, See. )

घोषक m. the creeping plant Luffa foetida or a similar plant L.

"https://sa.wiktionary.org/w/index.php?title=घोषक&oldid=499465" इत्यस्माद् प्रतिप्राप्तम्