घ्रंस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्रंस¦ पु॰ ग्रन्यन्ते रसा अस्मित् ग्रस--आधारे घञ पृषो॰।

१ दिवसे निघ॰।
“यो अस्मै घ्र स उत वा य ऊधनि” ऋ॰

५ ।

३४ ।

३ । इमामृचमधिकृत्य निरु॰

६ ।

१० । उक्तंयथा घ्रंस इत्यहर्नान ग्रस्यन्तेऽस्मिन् रसाः” इति। अहस्तुल्ये

२ दीप्ते त्रि॰
“परि घ्रंसमोमना वां वयो गात्” ऋ॰

७ ।

६९ ।

४ । घ्रसं दीप्तम्” भा॰। इमामृचमधिकृत्यनिरुक्ते तु घ्रंसमहरिति व्याख्यातम्। पृषो॰ अन्त्य,लोपे घ्रंस् अप्यत्र।
“न घ्रंस्तताप न हिमो जघान” अथ॰

७ ।

१८ ।

२ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्रंस m. id. RV. i , 116 , 8 ; vii , 69 , 4 Kaus3. 48

घ्रंस m. sunshine , brightness RV. v , 34 , 3 and 44 , 7.

"https://sa.wiktionary.org/w/index.php?title=घ्रंस&oldid=351465" इत्यस्माद् प्रतिप्राप्तम्