घ्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्रा, गन्धोपादाने । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-अनिट् ।) जिघ्रति पुष्पं लोकः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्रा¦ गन्धग्रहणे अक॰ घ्राणजप्रत्यक्षे सक॰ भ्वा॰ प॰ अनिट्। जिघ्रति अघ्रात् अघ्रासोत् अघ्राताम् अघ्रासिष्टाम्। जघ्रो जघ्रिथ जघ्राथ। घ्राता घ्रेयात् घ्रायात्। कर्म्मणि भावे वा घ्रायते अघ्रायि
“अघ्रायि वान्गन्धवहः सुगन्धः” भट्टिः।
“षाड्वर्गिकं जिघ्रतिषड्गुणेशः” भाग॰

१ ।

३ ।

६ । नासिकया गन्धज्ञागमिह(सोङा) ग्रहणम्। उपवर्गपूर्व्वकस्तत्तदुपसर्गद्योत्यार्थ-युक्ते ग्रहण। घ्रेयः घ्रात--घ्राणम् घ्राति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्रा¦ r. 1st cl. (जिघ्रति) To smell, to receive smell.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्रा [ghrā], 1 P. (जिघ्रति, जघ्रौ, अघ्रात्-अघ्रासीत्, घ्रात-घ्राण)

Smell, smell at, perceive by smell; स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुज- ङ्गमः H.3.14; Bv.1.99; Ms.2.98.

To kiss. -Caus. (घ्रापयति) To cause to kill, to smell; अजिघ्रपंस्तथैवा$न्या- नोषधीरालिपंस्तथा Bk.15.19. (Prepositions like अव, आ, उप, वि, सम् &c. are added to this root without anyङ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्रा irr. cl.1. or cl.3. P. जिघ्रति( Pa1n2. 7-3 , 78 ; ep. also A1. तेand cl.2 P. घ्राति; aor. अघ्रात्, or अघ्रासीत्, ii , 4 , 78 ; Prec. घ्रायात्or घ्रेय्, vi , 4 , 68 ; aor. Pass. 3. du. अघ्रासाताम्, ii , 4 , 78 Ka1s3. ; irr. ind.p. जिघ्रित्वाHariv. 7059 ) , to smell , perceive odour S3Br. xiv Mn. ii , 98 MBh. Hariv. R. ; to perceive BhP. i , 3 , 36 ; to smell at , snuffle at R. VarBr2S. lxii , 1 Hit. ; to kill MBh. ix , 2940 : Caus. P. घ्रापयति( aor. अजिघ्रपत्or घ्रिप्Pa1n2. 7-4 , 6 ) , to cause any one( acc. )to smell at( acc. ) Bhat2t2. xv , 109 : Intens. जेघ्रीयतेPa1n2. 7-4 , 31.

"https://sa.wiktionary.org/w/index.php?title=घ्रा&oldid=351491" इत्यस्माद् प्रतिप्राप्तम्