घ्राण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्राणम्, क्ली, (जिघ्रत्यनेनेति । घ्रा + करणे ल्युट् । यद्बा, घ्रा + क्तः “नुदविदोन्दत्राघ्रेति ।” ८ । २ । ५६ । इति निष्ठातस्य नो वा ।) नासिका । इत्य- मरः । २ । ६ । ८९ ॥ (यथा रघुः । १९ । ११ । “घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः ॥”) न्यायमते घ्राणेन्द्रियग्राह्यगन्धत्वादि । (घ्रा + भावे ल्युट् । आध्राणम् । यथा, देवीभागवते । १ । १४ । २४ । “आलिलिङ्ग मुहुर्घ्राणं मूर्द्ध्नि तस्य चकार ह ॥”) घ्राते त्रि । इति मेदिनी । णे । ११ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्राण नपुं।

नासिका

समानार्थक:घ्राण,गन्धवहा,घोणा,नासा,नासिका

2।6।89।2।1

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

पदार्थ-विभागः : अवयवः

घ्राण वि।

आघ्रातः

समानार्थक:घ्राण,घ्रात

3।1।90।1।1

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे। वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्.।

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्राण¦ mfn. (-णः-णा-णं) Smelled. n. (-णं)
1. The nose.
2. Smell, odour.
3. Smelling. E. घ्रा to smell, करणे ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्राण [ghrāṇa], p. p. [घ्रा कर्मणि-क्त] Smelt.

णः, णम् Smell.

Smelling.

The nose (also n.).

णम् The act of smelling; घ्राणेन सूकरा हन्ति Ms.3.241.

Odour, scent.

The nose; गन्धाय घ्राणमथ यो वेद Ch. Up.8.12.4; बुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनात्वगाख्यानि Sāṅ. K.26; Ku.3.47, Ṛs.6.27; Ms.5.135. -Comp. -इन्द्रियम् the organ or sense of smell; नासाग्रवर्ति घ्राणम् T. S. -चक्षुस् a. 'having nose for the eyes', blind (who smells out his way).-तर्पण a. grateful or pleasant to the nose, fragrant, odorous. (-णम्) fragrance, odour; प्रदोषपवनैश्चक्रे शिशिरै- र्घ्राणतर्पणम् Rāj. T.5.3.56. -पाकः a disease of the nose.-पुटका nostril; Mārk. P.65.22. -स्कन्दः blowing one's nose; घ्रास्कन्दादिवाद्यज्ञाः Rāj. T.5.418.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्राण mfn. ( viii , 2 , 56 ) smelled L.

घ्राण mfn. smelling( घ्रातृ) L.

घ्राण m. n. smelling , perception of odour S3Br. xiv Mn. BhP.

घ्राण m. smell , odour S3a1n3khGr2. iv , 7 MBh. iii , 12844

घ्राण n. the nose ChUp. viii , 12 , 4 MBh. etc. ( ifc. f( आ). Katha1s. lxi Hcat. )

घ्राण घ्रात, etc. See. घ्रा.

"https://sa.wiktionary.org/w/index.php?title=घ्राण&oldid=499467" इत्यस्माद् प्रतिप्राप्तम्