घ्रेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्रेय [ghrēya], a. To be smelled at. -यम् What may be smelled; smell, odour; घ्रेयैर्घ्राणं क्षितौ न्यस्येत् Bhāg.7.12.28; घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः Mb.12.194.11. सुखं ब्रह्म सर्पिस्तोयं विषं पयः Enm.; ङं क्लीबमञ्जने, ना तु, भैरेव, विषये जने Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ्रेय n. " to be smelled " , what may be smelled , smell , odour , ii , xii , xiv Sus3r. BhP. vii , 12 , 28.

"https://sa.wiktionary.org/w/index.php?title=घ्रेय&oldid=499468" इत्यस्माद् प्रतिप्राप्तम्