ङः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङः, पुं, (ङयते गृह्य इन्द्रियैरिति । ङु + बाहुलकात् डः ।) विषयः । विषयस्पृहा । इति मेदिनी । ङे । १ ॥ भैरवः । इत्येकाक्षरकोषः ॥ (यथा, स्तुतिपञ्चाशत् । “ङवन्दिते ! ङलिप्सिते ! ङकारवर्णरूपिणि ! ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङः [ṅḥ], 1 An object of sense.

Desire, wish.

An epithet of Śiva; ङः प्राणस्तुरगो ङा धरा रमा and ङं वितानंच

"https://sa.wiktionary.org/w/index.php?title=ङः&oldid=351607" इत्यस्माद् प्रतिप्राप्तम्