चक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक, इ भ्रान्तौ । सौत्रो धातुरयम् । इति कवि- कल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) इ, चङ्कुरः रथे । इति दुर्गादासः ॥

चक, ञ ङ म प्रतिघाते । तृप्तौ । इति कविकल्प- द्रुमः ॥) भ्वां-उभं-आत्मञ्च-सकं-अकञ्च-सेट् ।) ञ, चकति चकते खलः साधुम् । ङ, चकते जनस्तृप्यतीत्यर्थः । म, चकयति । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक¦ भ्रान्तौ सौ॰ पर॰ अक॰ सेट् वदित्। चङ्कति अचङ्कीत्। चचङ्क।

चक¦ प्रतिघाते गृ{??}औ च भ्वा॰ आ॰ अक॰ सेट्। चकतेअचकिष्ट चचके। मिते चकयति। प्रतिथातः भयहेतृकोऽ-निष्टशङ्कया गमनीदिप्रतिरोधः।
“व्याधा{??}सोरचाकताहरिणी{??} यासि” सृच्छ॰।
“{??}रः” रघुः। उद + अप्रतिघाते।
“यं चेकिता{??}नुचित्तय उच्चकचि” भाग॰

६ ।

१७ ।

४६ । उच्चकन्ति अप्रतिहतानि भवन्ति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक¦ r. 1st cl. (चकते) To repel, to resist. To be satiated or satisfied.
2. To shine. चक तृप्तौ प्रतिधाते च भ्वा-आ-अक-सेट् | भ्रान्तौ सौत्र-पर-अक-सेट् इदित् | चङ्कति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक m. ( कन्?)N. of a नागpriest Ta1n2d2yaBr. xxv , 15 , 3 ( v.l. चक्क)(See. कुटी-.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Caka is mentioned with Piśaṅga as one of the two Unnetṛ priests at the snake festival in the Pañcaviṃśa Brāhmaṇa.[१]

  1. xxv. 15, 3. Cf. Weber, Indische Studien, 1, 35. who reads Cakka;
    10, 142. n. 3, 144
"https://sa.wiktionary.org/w/index.php?title=चक&oldid=473393" इत्यस्माद् प्रतिप्राप्तम्