चकास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकास् [cakās], 2 P. (Rarely Ā.) (चकास्ति-स्ते, चकासाञ्चकार, अच- कासीत्, चकासित)

To shine, be bright; गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् Gīt.1; चकासतं चारुचमूरुचर्मणा Śi.1.8; Bk.3.37.

(Fig.) To be happy or prosperous; वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासते Ki.1.17.-Caus. To cause to shine, illuminate; Śi.3.6. With वि to shine, be bright.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकास् (See. काश्) cl.2 P. चकास्ति(3 pl. सतिPa1n2. 6-1 , 6 BhP. v Bhat2t2. ; p. सत्S3is3. i , 8 BhP. iii , 19 , 14 ; impf. अचकात्, 2. sg. कास्or कात्Pa1n2. 8-2 , 73 f. Ka1s3. ; Impv. चकाद्धि, 25 Ka1r. 1 [ Pat. ] ; काधिPat. [on Ka1r. 3 ] ; pf. कासां चकार[ vi , 4 , 112 Siddh. ] Bhat2t2. ; cl.1 A1. ? 3. du. चकाशेतेMBh. iii , 438 ; viii , 2328 ) , to shine , be bright: Caus. चकासयति( aor. अचचकासत्or अचीच्Pa1n2. 7-4 , 81 Siddh. ) , to cause to shine , make bright S3is3. iii , 6.

चकास् mfn. shining Pa1n2. 8-2 , 73 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=चकास्&oldid=351687" इत्यस्माद् प्रतिप्राप्तम्