चक्रगजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रगजः, पुं, (चक्रेण चक्राख्यया गज्यते शब्द्यते । यद्वा चक्रे चक्राकृतिदद्रुव्याधौ गज इव । गज इव दद्रुरोगमर्द्दक इत्यर्थः ।) चक्रमर्द्दवृक्षः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रगजः&oldid=133426" इत्यस्माद् प्रतिप्राप्तम्