चक्रवर्तिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्तिन् पुं।

चक्रवर्ती

समानार्थक:चक्रवर्तिन्,सार्वभौम

2।8।2।2।1

राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः। चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः॥

पत्नी : चक्रवर्तिनी

सेवक : राजा,मण्डलेश्वरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्तिन्/ चक्र--वर्तिन् mfn. rolling everywhere without obstruction Katha1s. cvii , 133

चक्रवर्तिन्/ चक्र--वर्तिन् m. a ruler the wheels of whose chariot roll everywhere without obstruction , emperor , sovereign of the world , ruler of a चक्र(or country described as extending from sea to sea ; 12 princes beginning with भरतare esp. considered as चक्रवर्तिन्s) MaitrUp. MBh. Buddh. Jain. etc.

चक्रवर्तिन्/ चक्र--वर्तिन् mfn. supreme , holding the highest rank among( gen. or in comp. ) Kum. vii , 52 Gi1t. i , 2 Katha1s. i , xx

चक्रवर्तिन्/ चक्र--वर्तिन् m. Chenopodium album L.

चक्रवर्तिन्/ चक्र--वर्तिन् m. N. of the author of a Comm. on Alam2ka1ras. , Prata1par. Sch.

चक्रवर्तिन्/ चक्र--वर्तिन् m. Nardostachys जटामांसिL.

चक्रवर्तिन्/ चक्र--वर्तिन् m. = अलक्तकL.

"https://sa.wiktionary.org/w/index.php?title=चक्रवर्तिन्&oldid=352399" इत्यस्माद् प्रतिप्राप्तम्