चक्रवाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाकः, पुं स्त्री, (चक्र इत्याख्यया उच्यतेऽसौ । वच + कर्म्मणि घञ् । ततो “न्यङ्कादीनाञ्च ।” ७ । ३ । ५३ । इति कुत्वम् ।) पक्षिविशेषः । चकाचकि इति भाषा ॥ (यथा, महाभारते । १ । ६६ । ५९ । “धृतराष्ट्री तु हंसांश्च कलहसांश्च सर्व्वशः । चकवाकांश्च भद्रं ते जनयामास सैव तु ॥”) तत्पर्य्यायः । कोकः २ चक्रः ३ रथाङ्गाह्वय- नामकः ४ । इत्यमरः । २ । ५ । २२ ॥ भूरि- प्रेमा ५ द्वन्द्वचारी ६ सहायः ७ कान्तः ८ कामी ९ रात्रिविश्लेषगामी १० रामावक्षोजो- पमः ११ कामुकः १२ । अस्य मांसगुणाः । लघुत्वम् । स्निग्धत्वम् । बलप्रदत्वञ्च । इति राजनिर्घण्टः ॥ (यथा, चरके सूत्रस्थाने २७ अ । “चक्रवाकास्तथान्ये च खगाः सन्त्यम्बुचारिणः ।”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाक पुं।

चक्रवाकः

समानार्थक:कोक,चक्र,चक्रवाक,रथाङ्गाह्वय

2।5।22।2।3

क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः। कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाक¦ पु॰ स्त्री॰ चक्रशब्देन उच्यते वच--परिभाषणे कर्मणिघञ् न्यङ्क्वा॰ कुत्वम्। स्वनामख्याते खगे अमरः।
“परस्पराक्रन्दिनि चक्रवाकयोः पुरोवियुक्ते मिथुनेकृपावती” कुमा॰। स्त्रियां जातित्वात् ङीष्।
“वरु-णाय चक्रवाकीम्” यजु॰

२४ ।

२२ ।
“सरिदपरतटा-न्तादागता चक्रवाकी” माधः।
“दूरीभूते मयि सहचरेचक्रवाकीमिवैकाम्” मेघ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाक¦ m. (-कः) The ruddy goose. commonly called in India, the Brah- many duck or goose, (Anas casarca.) E. चक्र an imitative sound, and वाक speech. वच परिभाषणे कर्मणि घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाक/ चक्र--वाक m. the चक्रbird (Anas Casarca ; the couples are supposed to be separated and to mourn during night) RV. ii , 39 , 3 VS. xxiv f. AV. xiv MBh. etc.

चक्रवाक/ चक्र--वाक f( ई). the female of the चक्र(-va1ka) bird Megh. 80 Katha1s. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=चक्रवाक&oldid=499480" इत्यस्माद् प्रतिप्राप्तम्