चक्रसंज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंज्ञम्, क्ली, (चक्रेण वैद्यकयोगचक्रे ण संज्ञायते इति । सं + ज्ञा + कः । चक्रस्य संज्ञा संज्ञा यस्य इति वा ।) वङ्गम् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंज्ञ¦ न॰ चक्रस्य संज्ञा संज्ञास्य।

१ वङ्गे धातुभेदे हेमच॰

२ चक्रवाके अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंज्ञ¦ n. (-ज्ञं) Tin. E. चक्र and संज्ञा a name.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंज्ञ/ चक्र--संज्ञ n. tin L.

"https://sa.wiktionary.org/w/index.php?title=चक्रसंज्ञ&oldid=352528" इत्यस्माद् प्रतिप्राप्तम्