चक्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्री, [न्] पुं, (चक्रं सुदर्शनास्त्रं मनस्तत्त्वा- त्मकमिति यावत् अस्यास्तीति । चक्र + इनिः ।) विष्णुः । (यथा, महाभारते । १३ । १४९ । ११० । “अरौद्रः कुण्डली चक्री विक्रम्यूर्ज्जितशासनः ॥” चक्रं ग्रामचक्रं ग्रामसमूह इत्यर्थः अधिकारि- तयास्त्यस्य इति इनिः ।) ग्रामजालिकः । (चक्रं चक्राकारचिह्नविशेषोऽस्त्यस्य ।) चक्र- वाकः । (चक्रं घटादिनिर्म्माणकरणयन्त्रविशेषः । सोऽस्त्यस्य इति ।) कुलालः । (चक्रं फणा अस्त्यस्य इति ।) सर्पः । सूचकः । इति विश्वमेदिन्यौ ॥ अजः । तैलिकभेदः । इति शब्दरत्नावली ॥ चक्रवर्त्ती । इति हेमचन्द्रः ॥ चक्रमर्द्दः । तिनिशः । व्यालनखः । काकः । खरः । इति राजनिर्घण्टः ॥ (कुलालतैलिकराजचक्रवर्त्त्या- द्यर्थे प्रमाणं यथा आर्य्यासप्तशत्याम् । ५९२ । “स्नेहमयान् पीडयतः किं चक्रेणापि तैल- कारस्य । चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥”) चक्रविशिष्टे त्रि ॥ (चक्रयुक्तरथादियानारूढः । यथाह मनुः । २ । १३८ । “चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ॥” “चक्रिणः चक्रयुक्तरथादियानारूढस्य ॥” इति तट्टीकायां कुल्लूकभट्टः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन् पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।1।3

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन्¦ पु॰ चक्रमस्त्यस्य इनि।

१ विष्णौ

२ ग्रामजालिके

३ चक्रवाके

४ सर्पे पुंस्त्री॰।

५ कुलाले

६ सूचके त्रि॰मेदि॰।

७ अजे पुंस्त्री

८ तैलिके शब्दर॰। चक्रं राष्ट्रचक्रंस्वत्वेनास्त्यस्य इनि।

९ चक्रवर्त्तिनि हेमच॰।

१० चक्र-मर्द्दे तस्य तदाकारपत्रत्वात्।

११ तिलिशे

१२ व्यालनखे पु॰

१३ काके

१४ गर्दभे च पुंस्त्री॰ राजनि॰। तयोश्चक्रवद्-भ्रमणवत्त्वात्तथात्वम्।

१५ चक्रयुक्ते त्रि॰ सर्व्वत्र स्त्रियांङीप्।

१६ चक्रयुक्तरथाद्यारूढे त्रि॰।
“चक्रिणोदश-मीस्थस्य” मनुः।
“चक्रिणः चक्रयुक्तरथाद्यारूढस्य” कुल्लू॰।
“वैश्यायां शूद्रतश्चौराज्जातश्चक्री स उच्यते” उशनसोक्ते

१७ संकीर्णजातिभेदे पुंस्त्री॰।
“पदं महे-न्द्रालयचारु चक्रिणः” माघः। विष्णोश्च मनस्तत्त्वा-त्मकचक्रस्य लोकरक्षार्थं सुदर्शनचक्रस्य वा धारणात्तथात्वम्। अतएव
“अरौद्रः कुण्डली चक्री”
“शङ्ख-भृन्नन्दकी चक्री” विष्णुस॰ द्विधा प्रयोगः अवय-वार्थभेदाभ्यामिति बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन्¦ mfn. (-क्री-क्रिणी-क्रि)
1. Having or holding a discus, &c.
2. Wheeled, having a wheel.
3. Circular. m. (-क्री)
1. A name of VISHNU.
2. A potter.
3. The ruddy goose.
4. A snake.
5. An informer.
6. A tumb- ler, one who exhibits tricks with a discus or a wheel.
7. An oil grinder.
8. An emperor, a Chakravarti: see चक्रवर्त्तिन्
9. One who rides in a cariage.
10. A crow.
11. An ass.
12. Cassia, (the tree.) E. चक्र a wheel, &c. and इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन् [cakrin], a. [चक्रमस्त्यस्य इनि]

Having a wheel, wheeled.

Bearing a discus.

Driving in a carriage.

circular, round.

Indicative (सूचक). -m.

An epithet of Viṣṇu or Kṛiṣṇa, Śi.13.22; प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा Bhāg.1.9.4.

A potter.

An oilman.

An emperor, a universal monarch, absolute ruler.

The governor of a province.

An ass.

The ruddy goose.

An informer.

A snake.

A crow.

A kind of tumbler or juggler.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन् mfn. having wheels L.

चक्रिन् mfn. driving in a carriage Gaut. Mn. ii , 138 Ya1jn5. i , 117

चक्रिन् mfn. bearing a discus , or (m.) " discus-bearer " , कृष्णBhag. xi , 17 BhP. i , 9 , 4 Ra1jat. i , 262

चक्रिन् m. a potter L.

चक्रिन् m. an oil-grinder Ya1jn5. i , 141

चक्रिन् m. N. of शिवMBh. xiii , 745

चक्रिन् m. a sovereign of the world , king HParis3.

चक्रिन् m. the governor of a province( ग्राम-जालिक; ग्रामयाजिन्, " one who offers sacrifices for a whole village " L. ) W.

चक्रिन् m. a kind of juggler or tumbler who exhibits tricks with a discus or a wheel( जालिक-भिद्) L.

चक्रिन् m. an informer( सूचक) L.

चक्रिन् m. a cheat , rogue L.

चक्रिन् m. a snake

चक्रिन् m. the चक्र(-va1ka) bird L.

चक्रिन् m. an ass L.

चक्रिन् m. a crow. L.

चक्रिन् m. = क्र-गजL.

चक्रिन् m. " N. of a man " (?)See. चक्रि

चक्रिन् m. Dalbergia ujjeinensis L.

चक्रिन् m. = क्र-कारकL.

चक्रिन् m. pl. N. of a वैष्णवsect(See. स-.)

"https://sa.wiktionary.org/w/index.php?title=चक्रिन्&oldid=352745" इत्यस्माद् प्रतिप्राप्तम्