चक्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्री, [न्] पुं, (चक्रं सुदर्शनास्त्रं मनस्तत्त्वा- त्मकमिति यावत् अस्यास्तीति । चक्र + इनिः ।) विष्णुः । (यथा, महाभारते । १३ । १४९ । ११० । “अरौद्रः कुण्डली चक्री विक्रम्यूर्ज्जितशासनः ॥” चक्रं ग्रामचक्रं ग्रामसमूह इत्यर्थः अधिकारि- तयास्त्यस्य इति इनिः ।) ग्रामजालिकः । (चक्रं चक्राकारचिह्नविशेषोऽस्त्यस्य ।) चक्र- वाकः । (चक्रं घटादिनिर्म्माणकरणयन्त्रविशेषः । सोऽस्त्यस्य इति ।) कुलालः । (चक्रं फणा अस्त्यस्य इति ।) सर्पः । सूचकः । इति विश्वमेदिन्यौ ॥ अजः । तैलिकभेदः । इति शब्दरत्नावली ॥ चक्रवर्त्ती । इति हेमचन्द्रः ॥ चक्रमर्द्दः । तिनिशः । व्यालनखः । काकः । खरः । इति राजनिर्घण्टः ॥ (कुलालतैलिकराजचक्रवर्त्त्या- द्यर्थे प्रमाणं यथा आर्य्यासप्तशत्याम् । ५९२ । “स्नेहमयान् पीडयतः किं चक्रेणापि तैल- कारस्य । चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥”) चक्रविशिष्टे त्रि ॥ (चक्रयुक्तरथादियानारूढः । यथाह मनुः । २ । १३८ । “चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ॥” “चक्रिणः चक्रयुक्तरथादियानारूढस्य ॥” इति तट्टीकायां कुल्लूकभट्टः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्री f. a wheel( instr. sg. क्रिया; gen. du. क्र्योस्) RV.

चक्री ind. in comp.

चक्री f. of क्रSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an आर्षेय pravara of अन्गीरस्. M. १९६. २३.
(II)--a name of कृष्ण. Vi. IV. १३. ८५.
"https://sa.wiktionary.org/w/index.php?title=चक्री&oldid=429318" इत्यस्माद् प्रतिप्राप्तम्