सामग्री पर जाएँ

चक्षुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुष mfn. ifc. " the eye "See. स-

चक्षुष m. N. of a son of रिपु( v.l. चाक्ष्) VP. i , 13 , 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Ripu and बृहति; his son was the great Manu born to his wife वारुणी. Br. II. ३६. १०२.
(II)--a son of Bali's slave girl through दीर्- ghatamas; फलकम्:F1:  Br. III. ७४. ७१; वा. ९९. ७०.फलकम्:/F attained Brahmanhood with his brother कक्षि- vat. फलकम्:F2:  वा. ९९. ९४.फलकम्:/F
(III)--a son of Khanitra, and father of वीम्श. V. IV. 1. २५.
"https://sa.wiktionary.org/w/index.php?title=चक्षुष&oldid=429324" इत्यस्माद् प्रतिप्राप्तम्