चञ्चरिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चरिन्¦ पुंस्त्री॰ चर--यञोलुक् बा॰ उत्त्वामावः णिनि। भ्रमरे।
“करी बरीभरीति चेत् दिशं सरीसरीति-काम्। स्थिरी चरीकरीति चेत् न चञ्चरीति चञ्चरी” उद्भटः” स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चरिन् [cañcarin], m. The large black bee; करी बरीभरीति चेद् दिशं सरीसरीति काम् । स्थिरी चरीकरीति चेन्न चञ्चरीति चञ्चरी Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चरिन् m. (fr. Intens. चर्)a bee Udbh.

"https://sa.wiktionary.org/w/index.php?title=चञ्चरिन्&oldid=499486" इत्यस्माद् प्रतिप्राप्तम्