चञ्चलत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चलत्व¦ n. (-त्व) Fickleness, inconstancy, unsteadiness. E. चञ्चल, and त्व affix; also with तल् affix चञ्चलता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चलत्व/ चञ्चल--त्व n. = -ताBhag. vi , 33.

"https://sa.wiktionary.org/w/index.php?title=चञ्चलत्व&oldid=353341" इत्यस्माद् प्रतिप्राप्तम्