चञ्चला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चला, स्त्री, (चञ्चं लाति । ला + कः टाप् च । यद्वा चञ्चलं चाञ्चल्यं अस्त्यस्याः इति अच् ।) लक्ष्मीः । विद्युत् । इति मेदिनी । ले । ९० ॥ पिप्पली । इति शब्दचन्द्रिका ॥ (वर्णवृत्त- विशेषः । यथा, शब्दार्थचिन्तामणिः । “तूर्य्यतालपक्षिराजमेरुहारनायकेन । चामरध्वजेन चापि मण्डिता सुवर्णकेन ॥ वर्णितातिसुन्दरेण पन्नगेन्द्रपिङ्गलेन । चञ्चला चकोरचारुलोचने सुमङ्गलेन ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चला स्त्री।

तडित्

समानार्थक:शम्पा,शतह्रदा,ह्रादिनी,ऐरावती,क्षणप्रभा,तडित्,सौदामिनी,विद्युत्,चञ्चला,चपला,ह्लादिनी

1।3।9।2।4

शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि॥

सम्बन्धि1 : मेघः

सम्बन्धि2 : वज्रध्वनिः,वज्राग्निः

पदार्थ-विभागः : , विद्युत्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चला f. lightning Ra1jat. iv , 354

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. from ऋष्यवत्. M. ११४. २६.

"https://sa.wiktionary.org/w/index.php?title=चञ्चला&oldid=429327" इत्यस्माद् प्रतिप्राप्तम्