चञ्च्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्च् [cañc], 1 P. (चञ्चति, चञ्चित)

To move, wave, shake; समरशिरसि चञ्चत्पञ्चचूडश्चमूनाम् U.5.3; Māl.5.23; चञ्चच्चञ्चू Nāg.4; चञ्चत्पराग Gīt.1.

To dangle about; विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् Gīt.4.

To leap, jump.

To go, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्च् cl.1 P. चति, to leap , jump , move , dangle , be unsteady , shake Bhartr2. Ven2is. ( Sa1h. vi , 84 Sch. ) R2itus. Gi1t. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=चञ्च्&oldid=353516" इत्यस्माद् प्रतिप्राप्तम्