चट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चट, भेदे । इति कविकल्पद्रुमः । (भ्वां-परं-सकं- सेट् ।) चटति । इति दुर्गादासः ॥

चट, क वधे । भेदे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, चाटयति । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चट¦ भेदे भ्वा॰ पर॰ सक॰ सेट्। चटति अचटीत्--अचाटीत्। चचाट। चटुः चाटुः।

चट¦ बधे भेदे च चु॰ उभ॰ सक॰ सेट्। चाटयति ते अचीचटत् तउद् + नेदने बधे उत्त्रासने स्थानान्तरायने च।
“उच्चा-टनीयः करतालिकानाम्” नैष॰। उच्चाटनम्। [Page2847-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चट¦ r. 1st. and 10th cls. (चटति, चाटयति-ते)
1. To break, to pierce.
2. To kill, to injure. भ्वादि-पर-सक-सेट् | वधे भेदे च चुरा-उभ-सक-सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चट See. क्रम-.

"https://sa.wiktionary.org/w/index.php?title=चट&oldid=353521" इत्यस्माद् प्रतिप्राप्तम्