चटकः

विकिशब्दकोशः तः

चटकः का मतलब चिङिया होता है

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटकः, पुं, (चटति भिनत्ति धान्यादिकं चञ्चुपुटेनेति । चट भेदे + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति पचादित्वादच् ततः स्वार्थे कन् ।) पक्षि- विशेषः । चटा इति भाषा ॥ (यथा, देवी- भागवते । १ । ४ । ८ । “वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा । व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत् ॥”) तत्पर्य्यायः । कलविङ्कः २ । इत्यमरः । २ । ५ । १८ ॥ चित्रपृष्ठः ३ गृहनीडः ४ वृषायणः ५ । इति हारावली ॥ काभुकः ६ नीलकण्ठकः ७ काल- कण्ठकः ८ कामचारी ९ । इति जटाधरः ॥ कलाविकलः १० । इति शब्दरत्नावली ॥ तन्मांस- गुणाः । शीतत्वम् । लघुत्वम् । शुक्रबलप्रदत्वञ्च । तद्वच्चारण्यचटकं तत् क्रर्व्य लघु पथ्यदम् ॥ इति राजनिर्घण्टः ॥ (“चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम् । गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ “चटका मधुराः स्निग्धा बलशुक्रविवर्द्धनाः । सन्निपातप्रशमनाः शमभा मारुतस्य च ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटकः [caṭakḥ], A sparrow.

"https://sa.wiktionary.org/w/index.php?title=चटकः&oldid=507925" इत्यस्माद् प्रतिप्राप्तम्