चटका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटका, स्त्री, (चटक + टाप् ।) चटकपत्नी । (चटकस्य चटकाया वा स्त्र्यपत्यम् । चटका + ऐरक् । स्त्रियामपत्ये लुक् वक्तव्यः । तत्र टाब- न्तात् तद्धिते लुप्ते “लुक् तद्धितलुकि ।” १ । २ । ४९ । इति टापो लुकि पुनः अजाद्यतष्टाप् । स च जातिलक्षणङीषो बाधकः ।) चटकस्त्र्यपत्यम् । चटी इति भाषा ॥ इत्यमरः । २ । ५ । १८ ॥ पिप्पलीमूलम् । इत्यमरटीकायां नारायणचक्र- वर्त्ती ॥ श्यामापक्षी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटका स्त्री।

चटकस्त्री

समानार्थक:चटका

2।5।18।1।3

चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः। पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा॥

पति : चटकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

चटका स्त्री।

चटकस्त्र्यपत्यम्

समानार्थक:चटका

2।5।18।2।2

चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः। पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा॥

जनक : चटकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटका [caṭakā] चटिका [caṭikā], चटिका 1 A hen-sparrow.

The root of long pepper. -Comp. -मुखः A particular type of arrow; क्षुरप्रैश्चटकामुखैः Mb.8.49.36. -शिरस् n. The root of long pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटका f. ( गणs अजा-दिand क्षिपका-दि)a hen-sparrow Pan5cat. i , 15 , 0/1 ; 18 , 0/1

चटका f. a young hen-sparrow Pa1n2. 4-1 , 128 Va1rtt. 2

चटका f. Turdus macrourus( श्यामा) L.

चटका f. = का-शिरस्L. Sch.

चटका f. of कSee.

"https://sa.wiktionary.org/w/index.php?title=चटका&oldid=353541" इत्यस्माद् प्रतिप्राप्तम्