चट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चट् [caṭ], I. 1. P. (चटति, चटित)

To break, fall off, separate.

To rain.

To cover. -II 1 U. (चाटयति -ते)

To kill, injure.

To pierce, break.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चट् cl.1 P. टति, to fall in (as the flood) Pan5cat. i , 12 , 0/1 ; to reach (with loc. ) , fall to the share of or into Sin6ha7s. Pan5cad. ; to hang down from( loc. ) Subh. ; to rain Dha1tup. ix , 6 ; to cover( v.l. for कट्) ib. : Caus. चाटयति, to break , xxx , 47 ; to kill ib. (See. उच्-, वि-.)

"https://sa.wiktionary.org/w/index.php?title=चट्&oldid=353742" इत्यस्माद् प्रतिप्राप्तम्