सामग्री पर जाएँ

चड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चड, इ क रोषे । इति कविकल्पद्रुमः ॥ (चुरां-परं- अकं-सेट् ।) इ क, चण्डयति । इति दुर्गादासः ॥

चड, इ ङ रोषे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-सेट् ।) इ, कर्म्मणि चण्ड्यते । ङ, चण्डते । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चड¦ कोपे भ्वा॰ आत्म॰ अक॰ सेट् इदित्। चण्डते अचण्डिष्ट। चचण्डे। चण्डः चण्डी

चड¦ कोपे चुरा॰ उभ॰ अक॰ सेट् इदित्। चण्डयति ते अचचण्डत् त।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चड (इ,) चडि¦ r. 1st and 10th cls. (चण्डते and चण्डयति-ते) To be angry, to be wrathful or passionate. भ्वा-आ-अक-सेट् अथवा चुरा-उभ- अक-सेट्।

"https://sa.wiktionary.org/w/index.php?title=चड&oldid=353753" इत्यस्माद् प्रतिप्राप्तम्