चण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) चणति । इति दुर्गादासः ॥

चण, म दाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) म, चणयति । इति दुर्गादासः ॥

चण, मि गतौ । हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-सेट् ।) मि, चणयति चाण- यति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण¦ शब्दे भ्वा॰ पर॰ सक॰ सेट्। चणति अचाणीत्--अचणीत्चचाण चेणतुः।

चण¦ गतौ हिंसे च भ्वा॰ पर॰ सक॰ सेट् वा घटा॰ मित्। चणति अचाणीत्--अचणीत्। चचाण चेणतुः चण-यति ते--चाणयति ते।

चण¦ दाने भ्वा॰ पर॰ अक॰ सेट् घटा॰। चणति अचणीत्-अचाणीत्। चणयति। चचाण चेणतुः। चणकः।

चण¦ पु॰ चण--अच्। चणके शस्यभेदे (छोला) राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण¦ r. 1st cl. (चणति)
1. To give.
2. To sound.
3. To hurt or kill. भ्वा-पर- सक-सेट् | [Page259-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण [caṇa], a. (At the end of comp.) Renowned, celebrated, skilled in, famous for; तेन वित्तश्चुञ्चुप्चणपौ Sk.; अक्षरचणः रामो$पि मायाचणमस्त्रचुञ्चुः Bk.2.32; अन्येनाखिलपापकर्षणचणां रुद्राक्षमालामपि Rām. Ch.2.87. -णः The chick-pea.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण mfn. ifc. ( Pa1n2. 5-2 , 26 ; = चञ्चु)renowned or famous for HParis3. viii , 195

चण m. the chick-pea MBh. xiii , 5468 (See. अक्षर-, कथा-, चार-, माया-).

"https://sa.wiktionary.org/w/index.php?title=चण&oldid=353758" इत्यस्माद् प्रतिप्राप्तम्