चण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डम्, क्ली, (चण्डते इति । चडि + पचाद्यच् ।) तीक्ष्णम् । इति शब्दरत्नावली ॥

चण्डः, पुं, (चणति चणयति वा अम्लरसं ददाती- त्यर्थः । चण + “ञमन्तात् डः ।” उणां । १ । ११४ । इति डः ।) तिन्तिडीवृक्षः । चण्डते कुप्यतीति । चडि + अच् ।) यमकिङ्करः । दैत्यविशेषः । इति मेदिनी । डे । ११ ॥ (अयं हि शुम्भासुरसेनानीः । कदाचिदयं हिमाचलस्थां भगवतीं दृष्ट्वा शुम्भांय कथितवान् । ततः शुम्भार्थं भगवत्यानयनाय गती- ऽसौ तल्ललाटफलकनिर्गतया चामुण्डया निहतः । एतद्विवरणं मार्कण्डेयपुराणे द्रष्टव्यम् । कार्त्ति- केयः यथा, महाभारते । ३ । २३१ । ४ । “शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥”)

चण्डः, त्रि, (चण्डते रुष्टो भवतीति । चडि + पचा- द्यच् ।) अत्यन्तकोपनः । इत्यमरः । ३ । १ । ३२ ॥ (यथा, महाभारते । ३ । २३३ । ११ । “चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्चपलाश्च वर्ज्ज्याः ॥”) तीक्ष्णताविशिष्टः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । ३२ । २३ । “दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड वि।

अतिक्रोधशीलः

समानार्थक:चण्ड,अत्यन्तकोपन

3।1।32।1।4

क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः। जागरूको जागरिता घूर्णितः प्रचलायितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड¦ न॰ चडि--कोपे अच् चण--दाने चमु--अदने बा॰ डतस्य नेत्त्वम्।

१ तीक्ष्णे शब्दर॰।

२ तिन्तिडीवृक्षे यमकि-ङ्करे

३ दैत्यभेदे च पु॰ मेदि॰। ।
“चण्डमुण्डौ महा-सुरौ” देवीमा॰।

४ अत्यन्तकोपने त्रि॰ अमरः

५ तीव्रता-युक्ते त्रि॰ शब्दर॰।
“अथैकधेनोरपराधचण्डात्” रघुः।
“चण्डग्राहवतीं श्रीमान्” भा॰ आ॰

१७

७ अ॰। बह्वा॰पाठात् स्त्रियां वा ङीष्। चण्डी चण्डा। तस्य भावःतल् चण्डता स्त्री त्व चण्डत्व न॰ इमनिच् चण्डिमन् पु॰तीव्रत्वे।
“भ्राम्यत्पिण्डितचण्डिमा” वीरच॰। ततःशिबा॰ अपत्ये अण् चाण्ड तदपत्ये पुंस्त्री स्त्रियां ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं)
1. Fierce, violent, passionate.
2. Hot, warm.
3. Pungent, acrid. m. (-ण्डः)
1. The tamarind tree.
2. A messenger of YAMA,
3. A Daitya, a demon. f. (-ण्डा)
1. A perfume, commonly Chor.
2. A kind of grass, (Andropogon aciculatum.)
3. The name of a river in the east of Bengal.
4. A goddess, peculiar to the Jainas. f. (-ण्डा-ण्डी) A name of the goddess DURGA, applied especial. ly to her incarnation for the purpose of destroying Mahisasura; this exploit forms the subject of a section of the Markandeya Puran, and is particularly celebrated in Bengal at the Durga Puja, or festival held in honour of the goddess, towards the close of the year, (Oct.-Nov.) (-ण्डी)
1. A passionate woman.
2. A mischievous or furious woman.
3. A species of the Atijgati verse. n. (-ण्डं)
1. Heat, warmth.
2. Passion, wrath. E. चडि to be wrathful, अच् affix, and टा or ङीप् affixes of the feminine gender. चडि कोपे अच् चण दाने चमु अदने वा ड तस्य नेत्त्वम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड [caṇḍa], a.

(a) Fierce, violent, impetuous. (b) Passionate, angry, wrathful; अथैकधेनोपराधचण्डात् गुरोः कृशानुप्रतिमाद् बिभेषि R.2.49; M.3.2; see चण्डी below.

Hot, warm; as in चण्डांशु.

Active, quick.

Pungent, acrid.

Mischievous evil.

Circumcised.

ण्डः An evil being or demon.

Śiva.

Skanda.

The tamarind tree.

ण्डम् Heat, warmth.

Passion, wrath. adv. Violently, fiercely, angrily.-Comp. -अंशुः, -करः, -दीधितिः, -भानुः the sun; हेमन्त- शिशिरावाप्य चण्डांशोरिव मण्डलम् Rāj. T.4.41. -नायिका an epithet of Durgā. -मुण्डा a form of Durgā; (= चामुण्डा q. v.). -मृगः a wild animal. -विक्रम a. of impetuous valour, fierce in prowess.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड mf( आVarBr2S. lxviii , 92 ; ईR. ii Vikr. Ragh. etc. )n. (probably fr. चन्द्र, " glowing " with passion) fierce , violent , cruel , impetuous , hot , ardent with passion , passionate , angry MBh. R. etc.

चण्ड mf( आ)n. circumcised L.

चण्ड m. N. of a mythical being( चण्डस्य नप्त्यस्, " daughters of चण्ड" , a class of female demons AV. ii , 14 , 1 ), Agp. xlii , 20

चण्ड m. शिवor भैरवMBh. xii , 10358 S3am2kar. xxiii (= सूर्य) SkandaP. MBh. iii , 14631

चण्ड m. N. of a demon causing diseases Hariv. 9563

चण्ड m. of a दैत्य, 12937

चण्ड m. of an attendant of यमor of शिवL.

चण्ड m. of one of the 7 clouds enveloping the earth at the deluge MatsyaP.

चण्ड m. = -चुक्राL.

चण्ड n. heat L.

चण्ड n. passion , wrath L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of बाष्कल. Br. III. 5. ३८; IV. २९. ७५.
(II)--a head of a शिवगण. Br. III. ४१. २८.
(III)--a Bhairava on the sixth पर्व of Geya- cakra; followed the army of ललिता. Br. IV. १९. ७८; १७. 4.
(IV)--a Rudra. M. १५३. १९.
(V)--a नागपति. वा. ४१. ७३.
(VI)--one of the seven प्रलय clouds. M. 2. 8.
(VII)--one of the two पिशाचस् who met यक्ष, the son of खशा. वा. ६९. ११३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAṆḌA : (See Caṇḍamuṇḍās).


_______________________________
*3rd word in left half of page 169 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चण्ड&oldid=499489" इत्यस्माद् प्रतिप्राप्तम्