चण्डता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डता, स्त्री, (चण्डस्य भावः । चण्ड + तल् ।) उग्रता । इति हेमचन्द्रः । २ । २३२ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डता¦ f. (-ता)
1. Warmth, pungency.
2. Warmth of temper, passionate- ness. E. चण्ड angry, and तल् abstract affix; also with त्व, चण्डत्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डता/ चण्ड--ता f. warmth , pungency W.

चण्डता/ चण्ड--ता f. = -त्वMa1lav. iii , 20.

"https://sa.wiktionary.org/w/index.php?title=चण्डता&oldid=353939" इत्यस्माद् प्रतिप्राप्तम्