चण्डवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डवती, स्त्री, (चण + “ञमन्ताड्डः ।” उणां । १ । ११४ । इति डः । चडि + अच् वा । चण्ड- श्चण्डता विद्यतेऽस्याम् । यद्वा, चण्डः रुद्रांशो भैरवविशेषो रक्षकतया विद्यतेऽस्याः । मतुप् ततो भस्य वत्वम् ।) दुर्गा । इति शब्दरत्नावली ॥ अष्टनायिकान्तर्गतनायिकाविशेषः । अस्या ध्यानं यथा । चण्डवतीं धूम्रवर्णां षोडशभुजामित्यादि शेषं चण्डनायिकाध्यानवत् । इति देवीपुरा- णोक्तदुर्गोत्सवपद्धतिः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डवती/ चण्ड--वती f. N. of one of the 8 नायिकाs of दुर्गाBrahmaP. ii , 61 , 80 Devi1P.

चण्डवती/ चण्ड--वती f. N. of दुर्गाL.

"https://sa.wiktionary.org/w/index.php?title=चण्डवती&oldid=354076" इत्यस्माद् प्रतिप्राप्तम्