चण्डिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डिका, स्त्री, (चण्डी + स्वार्थे कन् टापि पूर्ब्ब- ह्रस्वः । चण्डि + कन् वा ।) दुर्गा । इत्यमरः । १ । १ । ३९ ॥ (यथा, मार्कण्डेये । ९२ । २९ । “इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥” इयमेव अमरकण्टके पीठशक्तिरूपेण विराजते । यथा, देवीभागवते । ७ । ३० । ७३ । “छगलण्डे प्रचण्डा तु चण्डिकाऽमरकण्टके ॥” गायत्रीरूपा देवी । यथा, देवीभागते । १२ । ६ । ४७ । “चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डिका स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।37।2।5

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला। अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका। आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डिका¦ स्त्री चण्डी स्वार्थे क चडि कोपे ण्वुल् वा। दु-र्गायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डिका¦ f. (-का) The goddess DURGA. E. कण् added to चण्डी q. v. also चण्डा and चण्डी-चण्डी स्वार्थे क चडि कोपे ण्वुल् वा |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डिका f. N. of दुर्गाA1trAnukr. Sch. Pan5cat. BhP. Katha1s. etc.

चण्डिका f. a short N. of Devi1m.

चण्डिका f. = -गृहKa1d.

चण्डिका f. N. of a सुरा-ङ्गनाSin6ha7s.

चण्डिका f. Linum usitatissimum L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of योगमाया. फलकम्:F1:  भा. X. 2. १२.फलकम्:/F Diti during the course of pregnancy was forbidden to take the remainder of offerings to the goddess. फलकम्:F2:  Ib. VI. १८. ४९.फलकम्:/F Her shrine was known चण्डिका- गृह; फलकम्:F3:  Ib. V. 9. १४.फलकम्:/F a mother-goddess; फलकम्:F4:  Br. IV. 7. ७२; १९. ७०.फलकम्:/F enshrined at Makarandaka; an epithet of उमा. फलकम्:F5:  M. १३. ४३; १५८. १६.फलकम्:/F
(II)--a servant-maid of पार्वती. Br. IV. ४०. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAṆḌIKĀ : A terrific form of Pārvatī, who is worship- ped in temples under the name Caṇḍikādevī. The Devī's idol has twenty hands. In the hands on the right side are held Śūla (three-pronged weapons) sword, Vela (rod), Cakra, pāśa (rope), parigha (shield), āyudha, abhaya, ḍamaru and Śakti, while the hands on the left side hold nāgapāśa, small parigha, axe, Aṅkuśa (a long-hooked rod), pāśa, maṇi, flag, gadā, mirror and an iron cylindrical rod. There are also idols of Caṇḍikā with ten hands. At the feet of the Devī lies Mahiṣāsura with his head severed from body. There will also be standing near the idol a puruṣa (man) born from the neck of the Māhiṣa brandishing his wea- pon, and with the Śūla in his hand in all rage and womitting blood and with red hairs and eyes. That puruṣa is bound strongly on his neck with rope. The vehicle of the Devī is a lion. The Devī is mounted on the lion with her left leg on the asura lying below. This Caṇḍikādevī thus stands with weapons in the hand, as annihilator of enemies and with three eyes, and she should be worshipped in pūjāmaṇḍala with nine Padmas (tantric divisions) along with her idol. Firstly the Devī should be worshipped in the central padma and Indra and others in the other padmas.

There is also another Caṇḍikādevī (Durgā) with eigh- teen hands. She holds in her right hand a skull, shield, mirror, broom, bow, flag, ḍamaru and pāśa (cord) and in her left hand rod, iron pounder, Śūla, Vajra, sword, Aṅkuśa (a sticklike weapon with one end bent to hold on to things) Śara (arrow) Cakra and śalākā. There are nine other Durgās having the same weapons as the above except the Ḍamaru and the broom. But, they have only sixteen hands each. These nine Durgās are called Rudracaṇḍā, Pracaṇḍā, Ugracaṇḍā, Caṇḍā- nāyikā, Aticaṇḍikā, and Caṇḍogrā. The Durgā standing at the centre will have the colour of gorocana (red sandal paste) and the others will have the following colours; aruṇavarṇa (red) Kṛṣṇa varṇa (black), nīla varṇa (blue), śukla varṇa (white), dhūmra varṇa (brown) pīta varṇa (yellow) and śveṭa varṇa (white). The nava Durgās (nine Durgās) are installed for the prosperity of children etc. And all these are different forms of Pārvatī.

Also, in various aspects or poses, Pārvatī is called by other names. She is called Siddhā when installed in Raṁbhā-vana wearing akṣamālā (garland of beads), kirīṭa (crown) and agni. The same Siddhā without the fire is called Lalitā. Gaurīdevī with one of the hands on the left side placed on the shoulder and the head, and holding the mirror in the other hand, and holding in one of the hands on the right side fruits etc. and the other hand held up is called Saubhāgya gaurī. (For further details see Pārvatī). (Agni Purāṇa, Chap- ter 50).


_______________________________
*3rd word in right half of page 170 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चण्डिका&oldid=499492" इत्यस्माद् प्रतिप्राप्तम्